E 1774-3(3) Vasudhārānāmadhāraṇī

Manuscript culture infobox

Filmed in: E 1774/3
Title: Vasudhārānāmadhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:


Reel No. E 1774-3(3)

Title Vasudhārānāmadhāraṇī

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 19 (fol. 27r‒46v)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

«Beginning:»

❖ oṃ namaḥ śrībhagavatyai āryyavasuṃdhārāye(!) kalpoditena vidhinā paripaśyamānāṃ yā dhāraṇīvividhi(!)ratnasuvarṇṇamṛtyai pūrṇṇaṃ karoti bhavanaṃ sahasaiva sarvva(ṃ tā)ṃ sarvvalokajananīṃ praṇamāmi bhaktyā || tvaṃ devi sa(r)vvaguṇaratnamahānidhānaṃ sa(r)vārthakāryyadhanadhānyasamṛddhah(et)uṃ | hārārddhahāramakuṭamaṇikalpavṛkṣaṃ trailokyanāthavasudhāranāmā(!) || utsṛṣṭarogabhayaranaikadoṣā(!) dāridraduḥkhavraṇarohaṇam oṣadhīnām | saubhāgyarūpaguṇapuṣkalagotravarṇṇa(!) sarvan dadāsi tava pādayugan namāmi || (fol. 27r1‒4)


«End:»

bhagavān āha || sucandrasya gṛhapateḥ paripṛcchety api dhāraya || sarvvadhanadhānyahiraṇyasuvarṇṇaratnanidhānam ity api dhārayānaṃda sarvvatathāgatapraśastety api dhāraya || sarvvatāthāgatādhiṣṭhitā(!) vasudhārā nāma dhāraṇīkalpam ity api dhāraya || ❁ || idam avocad bhagavān āttamanā āyuṣmān ānaṃdas te ca bhikṣavas te ca bodhisatvā mahāsatvāḥ sā ca sarvāvatī paṣat(!) sadevamānuṣāsuragandharvvaś ca loko bhagavato bhāśitam abhyanandana(!) iti || ❖ (fol. 46r5‒v2)


«Colophon:»

āryyaśrīvasudhārānāmadhāraṇī samāptā || ❖ || ye dharmmā hetuprabhāvā(!) hetu(!) teṣān tathāgatoḥ(!) | hy avadat teṣāñ ca yo nirodha evamvādi(!) mahāśramaṇa(!) || ○ || oṃ oṃ oṃ oṃ oṃ | hūṃ hūṃ hūṃ hūṃ hūṃ | hrīṃ hrīṃ hrīṃ hrīṃ hrīṃ | oṃ hūṃ hrīṃ | kṣemārogyaṃ dhanaṃ dehi dadāpayasvā(!) || vasudhāyā(!)hṛdayamantra || || ❖ mama vajrācāryyaśrīdhanavṛnāmnena(!) idaṃ vasudhārā, kalpanāmadhāraṇī, likhitaṃ saṃpūrṇṇam iti || || śubhaṃ bhuyāt(!) || lakṣmīvṛddhir astu || āyuvṛddhir astu || dhanavṛddhir astu || saptavṛddhir astu || saṃkalpaṃ siddhir astu || ❖ || śubha || (fol. 46v2‒6)


Microfilm Details

Reel No. E 1774-3(3)

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 26-10-2012